रुक्मिणी अष्टमी में यह स्तोत्र है अत्यंत लाभकारी | Rukmini Ashtami Stotram

रुक्मिणी अष्टमी स्तोत्रं – Rukmini Ashtami Stotram

आज है रुक्मिणी अष्टमी है और रुक्मिणी अष्टमी के दिन स्वच्छ मन और भक्ति भाव के साथ श्री रुक्मिणी सहस्रनाम स्तोत्रम् और श्री रुकमनी अष्टकम का पाठ किया जाए तो माता रुक्मिणी और भगवान श्री कृष्ण की कृपा सदैव आपके जीवन में शांति और वैवाहिक जीवन में प्रीती और मधुरता का संतुलन बनाये रखती है तो चलिए पढ़ते है रुक्मिणी अष्टमी में यह स्तोत्र है अत्यंत लाभकारी :-

Shri Rukmini Sahasranama Stotram 
श्री रुक्मिणी सहस्रनाम स्तोत्रम्

अथ श्रीरुक्मिणीसहस्रनामस्तोत्रम् ।
ॐ नमो भगवते वासुदेवाय ।
ॐ श्रीगणेशाय नमः ।
सूत उवाच ।
श‍ृणु शौनक मद्वाक्यमाश्चर्यं द्वारकामगात् ।
नारदः पूजयित्वा तं कृष्णो वचनमब्रवीत् ॥ १॥

श्रीकृष्ण उवाच ।
रुक्मिणीनामसाहस्रं कथयस्व तपोधन ।
यस्य स्मरणमात्रेण चित्तं मे शान्तिमेष्यति ॥ २॥

नारद उवाच ।
कृष्ण कृष्णाप्रमेयस्य भार्यानामसहस्रकम् ।
श‍ृणुष्व बुद्धिमाश्रित्य लोकानुग्रहकाम्यया ॥ ३॥

पठेन्नामसहस्रं तु यो ब्रह्मन् विशदाशयः ।
तस्मै तुष्टा भवत्याशु रुक्मिणी करुणालया ॥ ४॥

सूत उवाच ।
इत्युक्त्वा नारदः प्राह कृष्णं विधिविदांवरः ।
रुक्मिणीनामसाहस्रं भगवत्तोषकारकम् ॥ ५॥

अस्य श्रीरुक्मिणीदिव्यसहस्रनामस्तोत्रमन्त्रस्य भगवान्
श्रीकृष्णद्वैपायन ऋषिः । अनुष्टुप् छन्दः । मूलप्रकृतिः ।
श्रीरुक्मिणीदेवता । बीजं योनिः । स्वयं व्यक्तिरिति बीजम् ।
विदर्भकन्यकाशक्तिरिति शक्तिः । सर्वोद्भवकरादेवीति मन्त्रः ।
विष्णुशक्तिश्चक्रधरेति कीलकम् ।
श्रीरुक्मिणीदेवी प्रीत्यर्थे जपे विनियोगः ।
अथ करन्यासः ।
रुक्मिणी कृष्णपत्नी च विदर्भाधिपकन्यका ।
मुनिवन्द्या मुनिस्तुत्या प्रियगा प्रियकृत्प्रिया ॥

इति अङ्गुष्ठाभ्यां नमः ।
चन्द्रसूर्योद्भवकरा चन्द्रसूर्यसमप्रभा ।
गालवी वल्गुवचना वल्गुशब्दप्रिया घृणिः ॥

इति तर्जनीभ्यां नमः ।
ब्रह्मण्या करुणाशीला हरिपादप्रियेक्षणा ।
सहस्रांशा सहस्राक्षा सहस्रवदना सुधा ।
इति मध्यमाभ्यां नमः ।
सुवर्णवर्णा हेमाढ्या सहस्रकटिशोभिता ।
सहस्रनासिका पद्मा पद्मालयविलासिनि ॥

इति अनामिकाभ्यां नमः ।
आदित्यान्तर्गता ज्योतिरतिबुद्धिर्जितेन्द्रिया ।
अणीयसी स्थूलरूपा सदसद्ग्रन्थिनी पटुः ॥

इति कनिष्ठिकाभ्यां नमः ।
धनुर्धरा महाशक्तिः श्रेयसामपि श्रेयसी ।
गरीयसी वाक्यभङ्गी संविदग्निरनन्यभाक् ॥

इति करतलकरपृष्ठाभ्यां नमः ।
अथ हृदयादिन्यासः ।
रुक्मिणी कृष्णपत्नी च विदर्भाधिपकन्यका ।
मुनिवन्द्या मुनिस्तुत्या प्रियगा प्रियकृत्प्रिया ॥

इति हृदयाय नमः ।
चन्द्रसूर्योद्भवकरा चन्द्रसूर्यसमप्रभा ।
गालवी वल्गुवचना वल्गुशब्दप्रिया घृणिः ॥

इति शिरसे स्वाहा ।
ब्रह्मण्या करुणाशीला हरिपादप्रियेक्षणा ।
सहस्रांशा सहस्राक्षा सहस्रवदना सुधा ॥

इति शिखायै वषट् ।
सुवर्णवर्णा हेमाढ्या सहस्रकटिशोभिता ।
सहस्रनासिका पद्मा पद्यालयविलासिनी ।

इति कवचाय हुम् ।

आदित्यान्तर्गताज्योतिरतिबुद्धिर्जितेन्द्रिया ।

अणीयसी स्थूलरूपा सदसद्ग्रन्थिनी पटुः ॥

इति नेत्रत्रयाय वौषट् ।

धनुर्धरा महाशक्तिः श्रेयसामपि श्रेयसी ।

गरीयसी वाक्यभङ्गी संविदग्निरनन्यभाक् ॥

इति अस्त्राय फट् ।

अथ ध्यानम् ।

ॐ देवीमुन्नतपीठगां सुवसनां ताटङ्ककर्णां शुभां

      भास्वत्स्वर्णसुरेखितायुतमहावक्षस्थलां कामदाम् ।

हस्तस्वर्णकरण्डकां कटितटप्रान्तैकपाणिं वरां

      श्रीमद्विठ्ठलचित्तचौर्यचतुरां श्रीरुक्मिणीं तां भजे ॥

ॐ भैष्मीं चन्द्राननाभां सकलसुरगुरुस्तुत्यसद्रूपरूपां

      वन्द्यां ब्रह्मादिभिस्तां मुनिवरवरदां रुक्मिणीं कृष्णभार्याम् ।

सर्वालङ्कारशोभां नतसुखदपदामादिशक्तिं सुरेन्द्रां

      व्यक्तामाद्यां गुणाढ्यां प्रियकरुणपरां सुन्दराङ्गीं भजेऽहम् ॥

ॐ सिञ्जन्नूपुरशोभिपादकमलां मन्दास्मितोद्यन्मुखीं

      कञ्जाक्षीं कुचभारभीरुविलसन्मध्यां क्वणत्कङ्कणाम् ।

शम्भ्वाद्यैः परिसेवितां सुवसनां जाम्बूनदालङ्कृतां

      अम्बां तां प्रणतोऽस्मि कृष्णरमणीं लम्बालकां रुक्मिणीम् ॥

अथ मानसपूजा ।

ॐ लं पृथिव्यात्मकं गन्धं परिकल्पयामि ।

ॐ हं आकाशात्मकं पुष्पं परिकल्पयामि ।

ॐ यं वायव्यात्मकं धूपं परिकल्पयामि ।

ॐ रं तेजात्मकं दीपं परिकल्पयामि ।

ॐ वं अमृतात्मकं नैवेद्यं परिकल्पयामि ।

ॐ सं सर्वात्मकान् सर्वोपचारान् परिकल्पयामि ॥

     “ॐ ऐं ह्रीं श्रीं रुक्मिण्यै नमः ।”

(इस महामन्त्र का १०८ बार जप करें और फलश्रुती करें ।)

अथ गायत्री ।

ॐ भीष्मक्यै च विद्महे कृष्णपत्न्यै च धीमहि

तन्नो लक्ष्मीः प्रचोदयात् ।

(हृदयादिन्यास फिरसे करियें ।)

अथ ध्यानम् ।

ॐ भैष्मीं चन्द्राननाभां सकलसुरगुरुस्तुत्यसद्रूपरूपां

      वन्द्यां ब्रह्मादिभिस्तां मुनिवरवरदां रुक्मिणीं कृष्णभार्याम् ।

सर्वालङ्कारशोभां नतसुखदपदामादिशक्तिं सुरेन्द्रां

      व्यक्तामाद्यां गुणाढ्यां प्रियकरुणपरां सुन्दराङ्गीं भजेऽहम् ॥

श्रीरुक्मिणीदेवी प्रीत्यर्थे जपे विनियोगः । हरिः ॐ ॥

अथ सहस्रनामप्रारम्भः ।

ॐ रुक्मिणी कृष्णपत्नी च विदर्भाधिपकन्यका ।

मुनिवन्द्या मुनिस्तुत्या प्रियगा प्रियकृत्प्रिया ॥ १॥

वल्लभा वल्लरी नन्दा नन्दनाऽऽनन्दकृद्वरा ।

ज्ञाननिष्ठा ज्ञानगम्या ज्ञानवाच्या वचःसुखा ॥ २॥

सुखदा सुखनिष्ठा च सुखगा सुखनिर्मला ।

सुभगा भगगा गङ्गा गङ्गासागरवासगा ॥ ३॥

खगापगा खगाऽगम्या खगगा गोपगाऽनघा ।

विहङ्गा रूपसुभगा सत्रगाऽमित्रनाशिनी ॥ ४॥

योगनिष्ठा योगवासा योगकर्त्री सुयोगका ।

योगिनी योगविन्नेत्री कर्त्री भर्त्री विशारदा ॥ ५॥

कृष्णा विष्णुपदीवन्द्या कृष्णानन्दकरा शुभा ।

शुभकर्त्री शुभानन्दी शुभगा शुभदायका ॥ ६॥

मोक्षदा मोक्षगा माया विष्णुशक्तिर्महाद्युतिः ।

द्युतिगा द्युतिदा नित्याऽनित्यध्वंसनकारिणी ॥ ७॥

पञ्चवन्द्या पञ्चगम्या पञ्चाद्या पञ्चपल्लवा ।

पञ्चवासा पञ्चनिष्ठा प्रपञ्चातीतगाऽमृता ॥ ८॥

नारायणसरोवासी नारायणपरायणा ।

नारायणी शारदाम्बा त्र्यम्बकी वसुधा शिवा ॥ ९॥

शिवगा शिववन्द्या च शिवध्यानपरायणा ।

शङ्कराद्या शङ्करी च शङ्करप्रियनूपुरा ॥ १०॥

वाराही मत्स्यकी कूर्मी नारसिंही च वामनी ।

भार्गवी सूर्यवंशाढ्या वासुदेवी जिनप्रिया ॥ ११॥

कल्किनी डाकिनी शूला शूलिनी शूलनाशिनी ।

ब्रह्मादिवन्द्यपादा च ब्रह्मादिज्ञानदायिनी ॥ १२॥

जगत्कर्त्री जगद्धात्री जगद्वन्द्या जगत्प्रिया ।

जगदाकाररूपा च जगदेकपरायणा ॥ १३॥

जगद्ध्वंसी जगद्वासी रुद्राणी रुद्रकारिणी ।

रुद्रप्रिया रुद्रनाशा रुद्रा रुद्रानुगाऽगमा ॥ १४॥

श्यामा श्यामाङ्गना रम्या रम्यकाननवासिनी ।

भक्तिप्रिया भक्तिगम्या भक्तिशक्तिधराऽमरा ॥ १५॥

यज्ञाङ्गा यज्ञवासा च यज्ञरूपा च यज्ञगा ।

यज्ञध्वंसिनी यज्ञकर्त्री यज्ञा यज्ञाङ्गकारका ॥ १६॥

रामा रामप्रियाऽऽरम्भाऽऽरम्भाभिप्रेतकारिणी ।

रम्भा रम्याऽऽरम्भगा चाऽऽरम्भविद्रम्भघा नगा ॥ १७॥

मालती मालिनी माला मालाऽऽकारा मलापहा ।

मूलप्रकृतिराकाशाऽऽद्यानुगा मूलमर्दिनी ॥ १८॥

सदसद्रूपका भ्रान्तिः सरला भ्रान्तिनाशिनी ।

भ्रमदा भ्रमकारा च भ्रमशर्वरिनाशका ॥ १९॥

सूत्रात्मिका सूत्रसूत्रा सूत्रगा सूत्रकारिणी ।

सूत्रपारा पारसूत्रा सूत्रान्तःसञ्चरी वरी ॥ २०॥

महत्तत्त्वा महद्वक्त्रा महती महदाशनी ।

महिमा मोहिनी माया मायामूला महाकृतिः ॥ २१॥

सर्वोत्तमा सर्वशक्तिः सर्वविद्या सुरूपिणी ।

सर्वकर्त्री सर्वभत्रीं सर्वविघ्नविनाशिनी ॥ २२॥

हिरण्यगर्भा गर्भा च हिरण्यसदृशानना ।

हिरण्यवर्णा वर्णा च हिरण्यरजतामला ॥ २३॥

परात्परा परानारी नरभूषणभूषणा ।

विशालाक्षी महामारी सगुणा गुणवर्धना ॥ २४॥

सुपर्णा पार्वती दुर्गा कोटितीर्थाघनाशिनी ।

विश्वम्भरा विश्वरूपा विश्वा विश्वात्मिका सुधीः ॥ २५॥

वैष्णवी माधवी लक्ष्मीः वैकुण्ठाऽकुण्ठसञ्चरी ।

योगपीठा वषट्कारा भूतभव्यभवत्करा ॥ २६॥

अव्यया पौरुषी साक्षी क्षेत्रज्ञा क्षेत्रपालका ।

क्षेत्राधिष्ठा तु गहना क्षेत्रमाला महामतिः ॥ २७॥

क्षेत्राकृतिर्भूतभावा भूतभावनतत्परा ।

पूतात्मिका पूतपरा मुक्तानां गतिरुत्तमा ॥ २८॥

अक्षरी योगिनी जेष्ठा प्रधानपुरुषेश्वरी ।

स्वयम्भवी महाशब्दा ह्यनादिनिधनाऽन्तका ॥ २९॥

विधात्री धारिणी धात्री पद्मनाभा शुचिश्रवाः ।

अप्रमेया ध्रुवा शुद्धा स्थविष्ठा विश्वकर्मिका ॥ ३०॥

अग्राही शाश्वती बाला बालार्कसदृशाकृतिः ।

ईशानी प्राणसृक्प्राणा प्राणाप्राणानुकारिणी ॥ ३१॥

ईश्वरी विक्रमी श्रेष्ठा धन्वी दैत्यनिषूदनी ।

गोविदा गोपतीर्गोदा मधुसूदनतत्परा ॥ ३२॥

विक्रमाक्रमणी क्रम्या दुराधर्षा सुरेश्वरी ।

मेधानी क्रमणी मेधा शरण्या शरणप्रदा ॥ ३३॥

कलिप्रकृतिविध्वंसी विश्वशुक्ला प्रजाभवा ।

अहः संवत्सरी व्याला सर्वसिद्धिरजाऽन्विता ॥ ३४॥

सर्वदर्शी प्रत्ययाना सर्वाद्याऽप्रच्युता वृषा ।

सम्मिता समचिद्रूपा सर्वयोगविनिःसृता ॥ ३५॥

वृषाकृतिरमेयात्मा वृषकर्मी ह्यमोघधृक् ।

अमोघा पुण्डरीकाक्षा विश्वयोनिः कवीश्वरी ॥ ३६॥

स्थाणुरूपा वरारोहा सर्वगा बभ्रुवाहना ।

विष्वक्सेना वेदवेदी जनलोकनिवासिनी ॥ ३७॥

महातपःपरा लोकधिषणा च जनार्दनी ।

धर्माध्यक्षा चतुर्दंष्ट्रा चतुर्व्यूहाऽसुराशनी ॥ ३८॥ (चतुर्व्यूहाऽसुरनाशिनी)

चतुर्भुजा वसुभुजा सुराध्यक्षा कृतागमा ।

जैत्री भोक्त्री सुविजयी भ्राजिष्णुर्जगदात्मिका ॥ ३९॥

उपेन्द्रा सङ्ग्रही वैद्या सर्वस्थित्यन्तकारिणी ।

महामदा महायोग्या मधुहा वीरहा तथा ॥ ४०॥

ऊर्जिता यमुना वेद्या महोत्साहा महाबला ।

इन्द्रियातीतगा देवी महाबुद्धिरतीन्द्रिया ॥ ४१॥

अनिर्देश्या महाकाया महावीर्या धृतात्मिका ।

श्रीमती च महेष्वासा श्रीनिवासा महीधरा ॥ ४२॥

अनिरुद्धपदा नन्दी कौमारी च सतां पतिः

हंसी मरीचदमनी पद्मवासा सुलोचना ॥ ४३॥

सुतपस्वी रमा पद्मा भुजगा भुजगोत्तमा ।

अमृत्युर्विश्रुता शस्त्री गदापाणिः स्थिरा मतिः ॥ ४४॥

सुदुर्मर्षी सुसन्धात्री सिंहस्कन्धा गुरूत्तमा ।

निमिषाऽनिमिषा काली कपिला कपिलप्रिया ॥ ४५॥

स्रग्विलासाऽग्रणीर्न्याय्या नयकारणकारणा ।

समीरप्रेरणा प्रेर्या वायुभक्ष्या सहस्रणीः ॥ ४६॥

सहस्रमस्तका कालकलाकाष्ठाऽऽदिरम्बिका ।

सहस्रचरणा गौरी सम्प्रमर्द्दा विलासिनी ॥ ४७॥

विनायकी विघ्नहन्त्री विवृता वह्निसंयुता ।

गरुडासना महामोहा संवर्तननिशाननी ॥ ४८॥

चतुर्वर्णा चतुर्भर्त्री चतुर्वेदपरायणा ।

आयुर्वेदविदा वेत्री धनुर्वेदविशारदा ॥ ४९॥

गान्धर्ववेदपारा वै शिल्पशास्त्रपरा मता ।

सुप्रसन्ना सुगम्भीरा सिद्धार्था सिद्धसेविता ॥ ५०॥

सङ्कल्पसिद्धिः सिद्धिश्च सिद्धसाधनतत्परा ।

अनेकरूपका कान्तिरनेका सिंहवाहिनी ॥ ५१॥

वर्धमाना श्रुतिस्सारा वृषभा दुर्धरश्रवाः ।

प्रकाशिनी बृहद्रूपा विविक्ता दुर्धरा क्षमा ॥ ५२॥

ओजस्तेजोधरा प्रज्ञा प्रतापा प्रविमोचनी ।

स्पष्टमन्त्राऽक्षरधरा चन्द्रगौरा मनस्विनी ॥ ५३॥

शिशुपालयशोहन्त्री सुदेववरदायिनी ।

जरासन्धतमोहन्त्री द्वारकावासिनी दया ॥ ५४॥

कामहा कामदा कान्ता कामकामप्रदायिनी ।

सुदामावरदाऽऽधारा युगावर्ता युगोत्तमा ॥ ५५॥

इष्टानिष्टा विशिष्टेष्टा चेष्टमाना शिखण्डिनी ।

क्रोधहर्त्री क्रोधकर्त्री प्रथिता प्रणताश्रया ॥ ५६॥

बीजयोनिः स्वयंव्यक्तिः शुचिनी शुचितत्परा ।

परमेष्ठिनी शुचिपदा प्राजापत्या च वाक्पतिः ॥ ५७॥

एकैव भगवती साक्षात्सती वेदार्थपारगा ।

ऋष्यनुग्रहका भीष्मा दुःखभेषजभेषजा ॥ ५८॥

विदर्भकन्यका शक्तिर्गायत्री गानतत्परा ।

वीणानादपरा माता जगन्माता जगत्पिता ॥ ५९॥

जगदाभरणा भूतिर्गुणभूता हिरण्मयी ।

विश्वायना विश्वकरा कार्यकारणकारिणी ॥ ६०॥

सर्वोद्भवकरादेवी मन्त्रमालापरायणा ।

भूतेशा सूत्रिणी सूत्रा सूत्रभा सूत्रपारगा ॥ ६१॥

विष्णुशक्तिश्चक्रधरा रविवंशविभूषणा ।

सहस्रबाहुवदना सहस्रकरसंयुता ॥ ६२॥

चन्द्रसूर्योद्भवकरा चन्द्रसूर्यसमप्रभा ।

गालवी वल्गुवचना वल्गुशब्दप्रिया घृणिः ॥ ६३॥

ब्रह्मण्या करुणाशीला हरिपादप्रियेक्षणा ।

सहस्रांशा सहस्राक्षा-क्षी सहस्रवदना सुधा ॥ ६४॥

सुवर्णवर्णा हेमाढ्या सहस्रकटिशोभिता ।

सहस्रनासिका पद्मा पद्मालयविलासिनी ॥ ६५॥

आदित्यान्तर्गता ज्योतिरतिबुद्धिर्जितेन्द्रिया ।

अणीयसी स्थूलरूपा सदसद्ग्रन्थिनी पटुः ॥ ६६॥

धनुर्धरा महाशक्तिः श्रेयसामपि श्रेयसी ।

गरीयसी वाक्यभङ्गी संविदग्निरनन्यभाक् ॥ ६७॥

पुराणी निधना वेलाऽप्रतर्क्या तस्थुषां पतिः ।

प्रयता नियता श्रेया ज्ञातृजेयस्वरूपिणी ॥ ६८॥

भैरवी कालिका शान्ता चन्द्रभागा मरुद्वती ।

ताम्रवर्णी सुदुर्मर्षी बृहती पुष्करालया ॥ ६९॥

ऋग्यजुःसामगा सामा मृत्युसंसारनाशिनी ।

विहङ्गमा कामगमा यातायातपरायणा ॥ ७०॥

छन्दोगात्रा च शकुनिः जनभूषणभूषिता ।

धर्मार्थकामतत्त्वज्ञा क्षेत्रक्षेत्रनिवासिनी ॥ ७१॥

साङ्ख्यात्मिकाऽनन्तरूपा मायावादनिराशिनी ।

विभवा भवहन्त्री च चण्डिका मधुघातिनी ॥ ७२॥

अग्निरूपा वायुरूपा नक्षत्राधिनिवासिनी ।

ऋतुमासकरा कौक्षीः सर्वधर्मपरायणा ॥ ७३॥

रुक्मकेशी रुक्मभूषी वैदर्भी रुक्मयानुजा ।

कृष्णस्यागमनाकाङ्क्षी कृष्णचिन्तनकारिणी ॥ ७४॥

विश्वदर्शी परन्धाम्नी मनुजाकृतिराकृतिः ।

शैलपुत्री महारात्रिः शङ्खचूडनिषूदना ॥ ७५॥

चन्द्रघण्टा महाघण्टा कूष्माण्डा पञ्चमीति च ।

कात्यायनी स्कन्दमाता महागौरीति सिद्धिविद् ॥ ७६॥

कालरात्रिश्च चपला नवदुर्गा च रञ्जिनी ।

अशुभहरणा चण्डी विषमा दुर्गमा तथा ॥ ७७॥

ऐन्द्री गजसमारूढा ईश्वरी वृषवाहना ।

ब्राह्मी हंससमारूढा सर्वापत्तिविनाशिनी ॥ ७८॥

शङ्खिनी चक्रिणी घोरा मुसलायुधधारिणी ।

गदिनी हलिनी शक्तिः खेटकी तोमरी तथा ॥ ७९॥

पाशहस्ता परशुधरा त्रिशूलवरधारिणी ।

कुन्तायुधा शार्ङ्गधरा खड्गचर्मधरा वरा ॥ ८०॥

मुद्गलाधारका धारा बाणपट्टिशधारका ।

दैत्यनाशकरा भक्तपालकाऽभयवाहिनी ॥ ८१॥

महारौद्रा महोत्साहा महाघोरतमाऽऽक्रमा ।

दारुणी ह्यग्निदैवत्या शत्रूणां भयवर्धिनी ॥ ८२॥

मृगवाहिनी तथा वाही ब्रह्माणी रौद्रिणी तथा ।

चामुण्डा चोग्रदशना शिववाहिनी वाहिनी ॥ ८३॥

अजिता विजया चित्रा मालाधारी शिखण्डिनी ।

पयस्विनी त्रिनेत्रा च भ्रुकुटीतटवासिनी ॥ ८४॥

व्यवस्थिता मध्यघण्टा यमघण्टा तरस्विनी ।

सुगन्धा कालिका द्वारावासिनी चर्चिका कला ॥ ८५॥

कलामृता महाघण्टा कामाक्षी सर्वमङ्गला ।

नीलग्रीवा भद्रकाली कपिला कपिलप्रिया ॥ ८६॥

वज्रिणी दण्डधारी च मेदिनी कलिनी तथा ।

शूलेश्वरी सुललिता कामिनी कामनाशिनी ॥ ८७॥

मोहिनी मोहरूपा च मोहनाशा च कामहा ।

विन्ध्याद्रिवासिनी विन्ध्या मेघवाहिनी वाहका ॥ ८८॥

पद्मावती पद्मकेशा पद्ममुद्रा पदाम्बुजा ।

महाबला महावीर्या पातालतलवासिनी ॥ ८९॥

केशिनी भीमदंष्ट्रा च कौबेरी कुरुपालिनी ।

ज्वालामुखी ज्वालमाला छत्रिणी छत्रवाहिनी ॥ ९०॥

भूर्लोकानन्ददात्री च ऋग्मूर्तिः मन्त्रयन्त्रिणी ।

सावर्णातनया धारा महामारी तपस्विनी ॥ ९१॥

सा योगनिद्रा विपुला स्वनाभिकमलोद्भवा ।

स्वाहा स्वधा वषट्कारा ह्यर्धमात्रात्मिका तथा ॥ ९२॥

प्रकृतिस्तु गुणाधारा महारात्रिः सुदारुणा ।

श्रीह्रीस्वरूपा बुद्धिश्च बोधलक्षणलक्षिता ॥ ९३॥

परमेश्वरी च परमा लोकनिद्रानुकारिणी ।

तामसी तामसाकारा बोधिनी बोधिकाऽमला ॥ ९४॥

सुरासुरनुताऽशेषा धर्मन्यायपरायणा ।

विष्णुपादाब्जसम्भूता सन्ध्या सावित्रिका स्थितिः ॥ ९५॥

सदासंहृतिरूपास्या मनुरूपा मनोभवा ।

भवरोगहरा देवी समुत्पत्यार्तिनाशिनी ॥ ९६॥

रोगापहाऽऽरोग्यरूपा जगद्रूपा जगत्पतिः ।

जगन्माया जगद्धात्री कल्पान्ताऽशेषभागिनी ॥ ९७॥

सन्मानिता साट्टहासा चञ्चला वसुदाऽचला ।

जयेति विजया चैव सकला शाब्दिकाऽमला ॥ ९८॥

मनोहरा हलधरा धरणीधरपुत्रिका ।

सत्याऽजिता जितक्रोधा वाराणसी मनोभवा ॥ ९९॥

मदनी मन्मथी मारी मानिनी मदनान्तकी ।

शस्त्रास्त्रविपुला घोरा व्याप्तलोकत्रयात्मिका ॥ १००॥

सन्नद्धाऽसुरसैन्यान्ता सदसद्रूपिणी तथा ।

विशालनेत्रा भ्रुकुटिकुटिलाननरञ्जिता ॥ १०१॥

महिषासुरहन्त्री च चक्षुरूपा महोदधिः ।

दिगम्बरा दिशामाला मल्लमर्दनकारिणी ॥ १०२॥

विष्णुमाया महाविद्या महालक्ष्मीर्जगन्मया ।

शुभा शान्ता सिद्धसिद्धा सिद्धिदा च सरस्वती ॥ १०३॥

प्रभा ज्योत्स्ना महाकान्तिः क्षमा शर्वा च मङ्गला ।

हिङ्गुला च तथा पद्मा दान्ता लक्ष्मीर्हरिप्रिया ॥ १०४॥

सुनन्दा नन्दिनी नन्दा त्रिपुरासुरमर्दिनी ।

वेदमाता यज्ञविद्या प्रसिद्धा च सुधा धृतिः ॥ १०५॥

सिद्धविद्या च पृथिवी मृडानी विन्ध्यवासिनी ।

पुरुहूतप्रिया काली पद्मी नारदसेविता ॥ १०६॥

ज्वालामुखी ज्वालमाला कुमुदाऽऽनन्दवासिनी ।

प्रह्लादिनी महादुर्गा दुर्गा दुर्गार्तिनाशिनी ॥ १०७॥

दुर्गमा दुर्लभा भर्गा स्वर्गा त्रिपुरवासिनी ।

शाम्भवी शान्तशान्ता च मदिरा मृदुहासिनी ॥ १०८॥

महानिद्रा योगनिद्रा भवानी भवहारिणी ।

कुलेश्वरी महामारी प्रज्ञा तारा कलेश्वरी ॥ १०९॥

ओङ्कारा पृथिवीकारा चेतना कोपनाकृतिः ।

कलावती कलाकारा बिन्दुमात्रा जयाकृतिः ॥ ११०॥

पद्मासना कुण्डला च बुद्धमाता जनेश्वरी ।

जनमाता शारदा च जितेन्द्रा हंसवाहिनी ॥ १११॥

सुधात्मिका राजवन्द्या विभूतिस्तारिणी शिवा ।

सद्गतिः सत्परा भूता सिन्धुराऽसुरमर्दिनी ॥ ११२॥

मन्दाकिनी विपाशा च सरयू शरहृत्तथा ।

कौशिकी गण्डकी चैव सत्या साध्वी पतिव्रता ॥ ११३॥

सुश्रोणी रजनीरूपा भगा च भगमालिनी ।

पताका च प्रतापा च सेनाश्रेणिः सुयुद्धदा ॥ ११४॥

सुव्यूहा काङ्क्षिणी काङ्क्षा दयाकारा पताकिनी ।

कला कान्ता परा तारा त्रिशक्तिः शक्तिमालिनी ॥ ११५॥

इच्छाधेनुः कामधेनुः पावनी पवनाशनी ।

मोक्षदा मोक्षकामा च कृपाला चण्डविक्रमा ॥ ११६॥

गौरी गौरा सुवर्णा च जगत्संहारकारिणी ।

महाभुजैकाऽनेका च भुजगोरगभूषणा ॥ ११७॥

चक्रभेदी चक्रघाती भेदिनी श्यामला तथा ।

सुस्मिता स्मितलक्ष्या च सुमुखी सुखिनी तथा ॥ ११८॥

कृशा च बहुवर्णा च बह्वी च बहुहासिनी ।

रक्ताम्बरा रक्तमाला नानापुष्पविराजिता ॥ ११९॥

तुलसी तुलसीपत्रप्रिया कृष्णातिवल्लभा ।

सप्तछन्दोमयादेवी भीमकी भीमकाकृतिः ॥ १२०॥

कलाकाष्ठा च गायत्री बृहती पङ्क्तिरेव च ।

सुवर्णरशना कान्ता वेणीभूषणभूषिता ॥ १२१॥

गण्डकी गन्धवासा च कटिभूषणभूषिता ।

पीताम्बरधरा गौरी विख्याता च पयस्विनी ॥ १२२॥

कुङ्कुमागरुशोभाढ्या द्वारकावासिनी तथा ।

पद्मयोनिर्बह्मयोनिः सुगन्धा चन्दनप्रिया ॥ १२३॥

त्रिपुष्कराऽप्रमेया च काशिका मथुरा तथा ।

अवन्तिका कुशावर्ता नानातीर्थस्वरूपिणी ॥ १२४॥

ब्रह्माण्डनायिकाऽवर्णा रतिर्मातङ्गगामिनी ।

सोऽहंरूपा हंसगतिर्ज्वालिनी ज्वलदायिनी ॥ १२५॥

लेख्या भीमरथी चैव चन्द्रभागा च मुण्डका ।

पूर्णा कुम्भधरा भीमा दिव्या त्रिपुरभैरवी ॥ १२६॥

कराला विकराला च घोरा घुर्घुरनादिनी ।

उर्ध्वकेशी रक्तदन्ता त्रिवेणी वेणिका तथा ॥ १२७॥

कर्पूरामोदिकाऽऽमोदा जयश्रीर्जयमङ्गला ।

जयदा जयविश्रामा जयजया सर्वमङ्गला ॥ १२८॥

(अथ हृदयादिन्यासः ।

रुक्मिणी कृष्णपत्नी च विदर्भाधिपकन्यका ।

मुनिवन्द्या मुनिस्तुत्या प्रियगा प्रियकृत्प्रिया ॥

इति हृदयाय नमः ।

चन्द्रसूर्योद्भवकरा चन्द्रसूर्यसमप्रभा ।

गालवी वल्गुवचना वल्गुशब्दप्रिया घृणिः ॥

इति शिरसे स्वाहा ।

ब्रह्मण्या करुणाशीला हरिपादप्रियेक्षणा ।

सहस्रांशा सहस्राक्षा सहस्रवदना सुधा ॥

इति शिखायै वषट् ।

सुवर्णवर्णा हेमाढ्या सहस्रकटिशोभिता ।

सहस्रनासिका पद्मा पद्यालयविलासिनी ।

इति कवचाय हुम् ।

आदित्यान्तर्गताज्योतिरतिबुद्धिर्जितेन्द्रिया ।

अणीयसी स्थूलरूपा सदसद्ग्रन्थिनी पटुः ॥

इति नेत्रत्रयाय वौषट् ।

धनुर्धरा महाशक्तिः श्रेयसामपि श्रेयसी ।

गरीयसी वाक्यभङ्गी संविदग्निरनन्यभाक् ॥

इति अस्त्राय फट् ।

अथ ध्यानम् ।

ॐ भैष्मीं चन्द्राननाभां सकलसुरगुरुस्तुत्यसद्रूपरूपां

      वन्द्यां ब्रह्मादिभिस्तां मुनिवरवरदां रुक्मिणीं कृष्णभार्याम् ।

सर्वालङ्कारशोभां नतसुखदपदामादिशक्तिं सुरेन्द्रां

      व्यक्तामाद्यां गुणाढ्यां प्रियकरुणपरां सुन्दराङ्गीं भजेऽहम् ॥)

फलश्रुतिः ।

नारद उवाच ।

इदं नामसहस्रन्ते रुक्मिण्याः सर्वमङ्गलम् ।

देवदेव मया प्रोक्तं सर्वलोकहिताय च ॥ १॥

प्रातरुत्थाय मनुजः शुचिर्भूत्वा समाहितः ।

यः पठेच्छृणुयाद्वापि मुच्यते सर्वतो भयात् ॥ २॥

एककालं द्विकालं वा त्रिकालं यः पठेदिदम् ।

सर्वदुःखविनिर्मुक्तो विष्णुलोके महीयते ॥ ३॥

तुलसीरूपिणी देवी तुलसीपत्रकैः शुभैः ।

अर्चयन्नामसाहस्रैर्वैकुण्ठे वसतिर्भवेत् ॥ ४॥

कोमलैर्बिल्वपत्रैश्च अर्चयेद्रुक्मिणीं सदा ।

सहस्रनामभिर्यो वै शिवलोकं स गच्छति ॥ ५॥

कह्लारैर्जातिकुसुमैर्नानापुष्पैश्च यो यजेत् ।

गोलोकं समवाप्नोति नात्र कार्या विचारणा ॥ ६॥

यः पठेन्नामसाहस्रं रुक्मिणीसन्निधौ सदा ।

तस्मै तुष्टा भवत्येवं रुक्मिणी सिद्धिनायका ॥ ७॥

पुत्रवान्धनवान्श्रीमान्नानाविद्यानिधिर्भवेत् ।

सहस्रनामपठणाद्यो नरः स कविर्भवत् ॥ ८॥

इदं नामसहस्रं तु त्रिषु लोकेषु दुर्लभम् ।

भगवन् तव तोषार्थं मया चोक्तं महीतले ॥ ९॥

पुरा तु सत्यलोकेऽस्मिन्ब्रह्मणा कथितं हरेः ।

पुत्रेभ्यो भृगुमुख्येभ्यो लोकोद्धारार्थ कारणात् ॥ १०॥

कैलासशिखरे रम्या शिवया चाभिमन्त्रितः ।

कथयामास शर्वायै शङ्करो लोकशङ्करः ॥ ११॥

पुत्रार्थी लभते पुत्रान्सुतार्थी लभते सुताम् ।

धनं धनार्थी लभते कामार्थी काममाप्नुयात् ॥ १२॥

मोक्षार्थी लभते मोक्षं सिध्यर्थी सिद्धिमाप्नुयात् ।

पठनाच्छ्रवणाद्वापि ह्यन्ते मुक्तो न संशयः ॥ १३॥

ससुरासुरगन्धर्वदैत्यदानवखेचराः ।

सिद्धाः किम्पुरुषाश्चापि पन्नगा उरगा नगाः ॥ १४

एतेषामपि यः कोऽपि त्विदं नामसहस्रकम् ।

पठते सर्वदा कृष्ण मुच्यते नात्र संशयः ॥ १५॥

कृष्णकृष्णाप्रमेयात्मन् तव पत्न्याः प्रकीर्तितम् ।

नाम्नां सहस्रं दिव्यानां कोकवैभवकारणम् ॥ १६॥

सूत उवाच ।

ब्रह्मन्जानीहि कृष्णस्य पत्न्या नामसहस्त्रकम् ।

नारदेनोक्तमतुलं कृष्णाय परमात्मने ॥ १७॥

इदं तु ते गुह्यतमं प्रोवाच भृगुनन्दन ।

अस्मिल्लोकेऽथवाऽमुष्मिन्दुर्लभं नात्र संशयः ॥ १८॥

इति श्रीस्कन्दपुराणे नारदसंवादे

श्रीरुक्मिणीदिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ।

श्रीरुक्मिणीचरणारविन्दार्पणमस्तु ।

शुभं भवतु । शुभं भवतु । शुभं भवतु ।

श्री रुक्मिणी अष्टकः – Shree Rukmini Ashtak

नमस्ते भीष्मकसुते वासुदेवविलासिनि ।
प्रद्युम्नाम्ब नमस्तुभ्यं प्रसीद परमेश्वरि ||1||

नमः कमलमालिन्यै कमले कमलालये ।
जगन्मातर्नमस्तुभ्यं कृष्णप्राणाधिकप्रिये |2||

जानकी त्वं च लक्ष्मीस्त्वं विष्णुवक्षःस्थलस्थिता ।
वैकुण्ठपुरसाम्राज्ञी त्वं भक्ताभीष्टदायिनी |13|

स्वर्णवर्णे रमे रम्ये सौन्दर्याकररूपिणि ।
मारमातर्महालक्ष्मि कृष्णकन्दर्पवर्धिनि |4||

वर्धिनी सुभगानां च वर्षिणी सर्वसम्पदाम् ।
नारायणाङ्घ्रियुग्मे त्वं नित्यदास्यप्रदायिनी |15|

गोविन्दपट्टमहिषि द्वारकापुरनायिके ।
शरण्ये वत्सले सौम्ये भीमातीरनिवासिनि |6||

त्वदन्या का गतिर्मातरगतीनां जगत्त्रये ।
कृष्णकारुण्यरूपा त्वं तत्क्षान्तिपरिवर्धिनी |7||

कृष्णे त्वयि च हे मातर्दृढा भक्तिः सदाऽस्तु नः ।
जयोऽस्तु जय वैदर्भि रुक्मिण्यम्ब जयोऽस्तु ते |8||

|| इति श्री रुकमनी अष्टक संपूर्णम ||


भगवानम डॉट कॉम हम आपके लिए लगातार धार्मिक व्रत कथा, पूजन और विधि विधान सम्बंधित जानकारियाँ निरंतर पोस्ट करते रहते है साथ ही हमने हिंदी भजन लिरिक्स, आरती लिरिक्स, चालीसा लिरिक्स का भाग भी जोड़ दिया है जिससे आप इनको भी पढ़कर जानकारियाँ ले सकते है।किसी भी प्रकार की जानकारियाँ यदि आपको चाहिए तो आप हमें कमेंट के द्वारा बता सकते है या ईमेल द्वारा भी संपर्क कर सकते है। आपको यहाँ पर दी गयी जानकारी कैसी लगी हमें जरुर बताएं।

अधिक जानकारी के लिए हमारे Youtube Channel सब्सक्राइब करें –

Scroll to Top